According to the Shakta tradition, the highly revered scriptures of Devi are Durga Saptashati (Devi Mahatmya/Chandi Path), Devi Bhagavata-Purana, Kalika Purana, and Devi Upanishada. Moreover, devotees of Durga Devi recite Durga Saptashati during all nine days of Durga Puja.
There are several powerful stotrams and hymns written in praise of Devi, in her many forms: Durga, Lakshmi, Saraswati, Kali, and other avatars & manifestations of Shakti. Chanting these stotrams and hymns removes obstacles, fears, and blesses you with courage and peace in life.
Mentioned in: Durga Saptashati
Mantra: महिषासुरनिर्नाशि भक्तानां सुखदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि…
Mentioned in: Durga Saptashati
Mantra: ॐ नमश्चण्डिकायै।
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्।
यन्न कस्य चिदाख्यातं तन्मे ब्रूहि पितामह॥
Mentioned in: Brahmanda Purana
Mantra: सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्
तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं विभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम्…
Mentioned in: Bhavani Ashtakam
Mantra: न तातो न माता न बन्धुर्न दाता
न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानि…
Mentioned in: Durga Chalisa
Mantra: नमो नमो दुर्गे सुख करनी
नमो नमो दुर्गे दुःख हरनी…
Mentioned in: Rig Diva
Mantra: या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः…
Mentioned in: Durga Saptashati
Mantra: ॐ सती साध्वी भवप्रीता भवानी भवमोचनी।
आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी…
Mentioned in: Gayatri Chalisa
Mantra: गायत्री नित कलिमल दहनी॥
अक्षर चौबीस परम पुनीता…